Original

त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात् ।तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ॥ ४१ ॥

Segmented

त्वद्-स्नेह-पाश-बद्धाः च हीयेयम् तपसः परात् तस्मात् पुत्रक गच्छ त्वम् शिष्टम् अल्पम् हि नः प्रभो

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
पाश पाश pos=n,comp=y
बद्धाः बन्ध् pos=va,g=f,c=1,n=s,f=part
pos=i
हीयेयम् हा pos=v,p=1,n=s,l=lat
तपसः तपस् pos=n,g=n,c=5,n=s
परात् पर pos=n,g=n,c=5,n=s
तस्मात् तस्मात् pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
अल्पम् अल्प pos=a,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
प्रभो प्रभु pos=a,g=m,c=8,n=s