Original

आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः ।उपरोधो भवेदेवमस्माकं तपसः कृते ॥ ४० ॥

Segmented

आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः उपरोधो भवेद् एवम् अस्माकम् तपसः कृते

Analysis

Word Lemma Parse
आगमा आगम pos=n,g=m,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p
शिवाः शिव pos=a,g=m,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
स्वस्था स्वस्थ pos=a,g=m,c=1,n=p
भवत भू pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
उपरोधो उपरोध pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
तपसः तपस् pos=n,g=n,c=6,n=s
कृते कृते pos=i