Original

पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः ।अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ॥ ४ ॥

Segmented

पाण्डवाः तु महात्मानो लघु-भूयिष्ठ-सैनिकाः अनुजग्मुः महात्मानम् स दारम् तम् महीपतिम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
लघु लघु pos=a,comp=y
भूयिष्ठ भूयिष्ठ pos=a,comp=y
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
pos=i
दारम् दार pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s