Original

इहैव शोषयिष्यामि तपसाहं कलेवरम् ।पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानयोः ॥ ३८ ॥

Segmented

इह एव शोषयिष्यामि तपसा अहम् कलेवरम् पाद-शुश्रूषणे युक्तो राज्ञो मात्रोः तथा अनयोः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
शोषयिष्यामि शोषय् pos=v,p=1,n=s,l=lrt
तपसा तपस् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
पाद पाद pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
मात्रोः मातृ pos=n,g=f,c=6,n=d
तथा तथा pos=i
अनयोः इदम् pos=n,g=f,c=6,n=d