Original

नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ ।प्रतियातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ॥ ३७ ॥

Segmented

न उत्सहे ऽहम् परित्यक्तुम् मातरम् पार्थिव-ऋषभ प्रतियातु भवान् क्षिप्रम् तपः तप्स्यामि अहम् वने

Analysis

Word Lemma Parse
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
परित्यक्तुम् परित्यज् pos=vi
मातरम् मातृ pos=n,g=f,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रतियातु प्रतिया pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
तपः तपस् pos=n,g=n,c=2,n=s
तप्स्यामि तप् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
वने वन pos=n,g=n,c=7,n=s