Original

एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः ।युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ॥ ३६ ॥

Segmented

एतत् श्रुत्वा महा-बाहुः सहदेवो युधाम् पतिः युधिष्ठिरम् उवाच इदम् बाष्प-व्याकुल-लोचनः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s