Original

शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव ।भविष्यत्यम्ब राजा हि तीव्रमारप्स्यते तपः ॥ ३५ ॥

Segmented

शिवेन पश्य नः सर्वान् दुर्लभम् दर्शनम् तव भविष्यत्य् अम्ब राजा हि तीव्रम् आरप्स्यते तपः

Analysis

Word Lemma Parse
शिवेन शिव pos=n,g=n,c=3,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भविष्यत्य् भू pos=v,p=3,n=s,l=lrt
अम्ब अम्बा pos=n,g=,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हि हि pos=i
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
आरप्स्यते आरभ् pos=v,p=3,n=s,l=lrt
तपः तपस् pos=n,g=n,c=2,n=s