Original

चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः ।केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् ।यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् ॥ ३४ ॥

Segmented

चेदयः च एव मत्स्याः च दृष्ट-पूर्वाः तथा एव नः केवलम् वृष्णि-चक्रम् तु वासुदेव-परिग्रहात् यम् दृष्ट्वा स्थातुम् इच्छामि धर्म-अर्थम् न अन्य-हेतुकम्

Analysis

Word Lemma Parse
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
केवलम् केवल pos=a,g=n,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
तु तु pos=i
वासुदेव वासुदेव pos=n,comp=y
परिग्रहात् परिग्रह pos=n,g=m,c=5,n=s
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्थातुम् स्था pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अन्य अन्य pos=n,comp=y
हेतुकम् हेतुक pos=a,g=m,c=2,n=s