Original

सर्वे हि भस्मसान्नीता द्रोणेनैकेन संयुगे ।अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ॥ ३३ ॥

Segmented

सर्वे हि भस्मसात् नीताः द्रोणेन एकेन संयुगे अवशेषाः तु निहता द्रोणपुत्रेण वै निशि

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
भस्मसात् भस्मसात् pos=i
नीताः नी pos=va,g=m,c=1,n=p,f=part
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
अवशेषाः अवशेष pos=n,g=m,c=1,n=p
तु तु pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
द्रोणपुत्रेण द्रोणपुत्र pos=n,g=m,c=3,n=s
वै वै pos=i
निशि निश् pos=n,g=f,c=7,n=s