Original

पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः ।न तेषां कुलकर्तारं कंचित्पश्याम्यहं शुभे ॥ ३२ ॥

Segmented

पाञ्चालाः सु भृशम् क्षीणाः कन्या-मात्र-अवशेषिताः न तेषाम् कुल-कर्तारम् कंचित् पश्यामि अहम् शुभे

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सु सु pos=i
भृशम् भृशम् pos=i
क्षीणाः क्षि pos=va,g=m,c=1,n=p,f=part
कन्या कन्या pos=n,comp=y
मात्र मात्र pos=n,comp=y
अवशेषिताः अवशेषय् pos=va,g=m,c=1,n=p,f=part
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s