Original

ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा ।तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ॥ ३० ॥

Segmented

मे अपि न तथा राज्ञि राज्ये बुद्धिः यथा पुरा तपसि एव अनुरक्तम् मे मनः सर्व-आत्मना तथा

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
pos=i
तथा तथा pos=i
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
यथा यथा pos=i
पुरा पुरा pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
एव एव pos=i
अनुरक्तम् अनुरञ्ज् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तथा तथा pos=i