Original

इतरस्तु जनः सर्वस्ते चैव परमर्षयः ।प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया ॥ ३ ॥

Segmented

इतरः तु जनः सर्वः ते च एव परम-ऋषयः प्रतिजग्मुः यथाकामम् धृतराष्ट्र-अभ्यनुज्ञया

Analysis

Word Lemma Parse
इतरः इतर pos=n,g=m,c=1,n=s
तु तु pos=i
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
अभ्यनुज्ञया अभ्यनुज्ञा pos=n,g=f,c=3,n=s