Original

न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि ।तपसो हि परं नास्ति तपसा विन्दते महत् ॥ २९ ॥

Segmented

न च उत्सहे तपः-विघ्नम् कर्तुम् ते धर्म-चारिन् तपसो हि परम् न अस्ति तपसा विन्दते महत्

Analysis

Word Lemma Parse
pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
तपः तपस् pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
ते त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=f,c=8,n=s
तपसो तपस् pos=n,g=n,c=5,n=s
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s