Original

विसर्जयति मां राजा गान्धारी च यशस्विनी ।भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः ॥ २८ ॥

Segmented

विसर्जयति माम् राजा गान्धारी च यशस्विनी भवत्याम् बद्ध-चित्तः तु कथम् यास्यामि दुःखितः

Analysis

Word Lemma Parse
विसर्जयति विसर्जय् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
भवत्याम् भवत् pos=a,g=f,c=7,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
तु तु pos=i
कथम् कथम् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
दुःखितः दुःखित pos=a,g=m,c=1,n=s