Original

इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह ।स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ॥ २७ ॥

Segmented

इति उक्तवान् स तु गान्धार्या कुन्तीम् इदम् उवाच ह स्नेह-बाष्प-आकुले नेत्रे प्रमृज्य रुदतीम् वचः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
स्नेह स्नेह pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
आकुले आकुल pos=a,g=n,c=2,n=d
नेत्रे नेत्र pos=n,g=n,c=2,n=d
प्रमृज्य प्रमृज् pos=vi
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s