Original

गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् ।राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः ॥ २६ ॥

Segmented

गम्यताम् पुत्र पर्याप्तम् एतावत् पूजिता वयम् राजा यद् आह तत् कार्यम् त्वया पुत्र पितुः वचः

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
एतावत् एतावत् pos=a,g=n,c=1,n=s
पूजिता पूजय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=1,n=s