Original

तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे ।त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ॥ २५ ॥

Segmented

तम् उवाच अथ गान्धारी मा एवम् पुत्र शृणुष्व मे त्वे अधीनम् कुरु-कुलम् पिण्डः च श्वशुरस्य मे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
मा मा pos=i
एवम् एवम् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अधीनम् अधीन pos=a,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
pos=i
श्वशुरस्य श्वशुर pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s