Original

कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा ।भवन्तमहमन्विष्ये मातरौ च यतव्रते ॥ २४ ॥

Segmented

कामम् गच्छन्तु मे सर्वे भ्रातरो अनुचराः तथा भवन्तम् अहम् अन्विष्ये मातरौ च यत-व्रते

Analysis

Word Lemma Parse
कामम् कामम् pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
अनुचराः अनुचर pos=n,g=m,c=1,n=p
तथा तथा pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अन्विष्ये अन्विष् pos=v,p=1,n=s,l=lat
मातरौ मातृ pos=n,g=f,c=2,n=d
pos=i
यत यम् pos=va,comp=y,f=part
व्रते व्रत pos=n,g=f,c=2,n=d