Original

राजनीतिः सुबहुशः श्रुता ते भरतर्षभ ।संदेष्टव्यं न पश्यामि कृतमेतावता विभो ॥ २२ ॥

Segmented

राज-नीतिः सु बहुशस् श्रुता ते भरत-ऋषभ संदेष्टव्यम् न पश्यामि कृतम् एतावता विभो

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
नीतिः नीति pos=n,g=f,c=1,n=s
सु सु pos=i
बहुशस् बहुशस् pos=i
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
संदेष्टव्यम् संदिश् pos=va,g=n,c=2,n=s,f=krtya
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
एतावता एतावत् pos=a,g=m,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s