Original

त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् ।श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम् ॥ २१ ॥

Segmented

त्वे अद्य पिण्डः कीर्तिः च कुलम् च इदम् प्रतिष्ठितम् श्वो वा अद्य वा महा-बाहो गम्यताम् पुत्र माचिरम्

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
अद्य अद्य pos=i
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
श्वो श्वस् pos=i
वा वा pos=i
अद्य अद्य pos=i
वा वा pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i