Original

प्रयोजनं चिरं वृत्तं जीवितस्य च मेऽनघ ।उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ॥ २० ॥

Segmented

प्रयोजनम् चिरम् वृत्तम् जीवितस्य च मे ऽनघ उग्रम् तपः समास्थास्ये त्वम् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
चिरम् चिरम् pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
जीवितस्य जीवित pos=n,g=n,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समास्थास्ये समास्था pos=v,p=1,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat