Original

वैशंपायन उवाच ।तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः ।वीतशोकः स राजर्षिः पुनराश्रममागमत् ॥ २ ॥

Segmented

वैशंपायन उवाच तद् दृष्ट्वा महद् आश्चर्यम् पुत्राणाम् दर्शनम् पुनः वीत-शोकः स राज-ऋषिः पुनः आश्रमम् आगमत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वीत वी pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun