Original

दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः ।व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ॥ १९ ॥

Segmented

दुर्योधन-प्रभृतयः दृष्टा लोक-अन्तरम् गताः व्यासस्य तपसो वीर्याद् भवतः च समागमात्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
व्यासस्य व्यास pos=n,g=m,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
वीर्याद् वीर्य pos=n,g=n,c=5,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
pos=i
समागमात् समागम pos=n,g=m,c=5,n=s