Original

मातरौ ते तथैवेमे शीर्णपर्णकृताशने ।मम तुल्यव्रते पुत्र नचिरं वर्तयिष्यतः ॥ १८ ॥

Segmented

मातरौ ते तथा एव इमे शीर्ण-पर्ण-कृत-अशने मम तुल्य-व्रते पुत्र नचिरम् वर्तयिष्यतः

Analysis

Word Lemma Parse
मातरौ मातृ pos=n,g=f,c=2,n=d
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
इमे इदम् pos=n,g=f,c=2,n=d
शीर्ण शृ pos=va,comp=y,f=part
पर्ण पर्ण pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अशने अशन pos=n,g=f,c=2,n=d
मम मद् pos=n,g=,c=6,n=s
तुल्य तुल्य pos=a,comp=y
व्रते व्रत pos=n,g=f,c=1,n=d
पुत्र पुत्र pos=n,g=m,c=8,n=s
नचिरम् नचिरम् pos=i
वर्तयिष्यतः वर्तय् pos=v,p=3,n=d,l=lrt