Original

भवन्तं चेह संप्रेक्ष्य तपो मे परिहीयते ।तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ॥ १७ ॥

Segmented

भवन्तम् च इह सम्प्रेक्ष्य तपो मे परिहीयते तपः-युक्तम् शरीरम् च त्वाम् दृष्ट्वा धारितम् पुनः

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
इह इह pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
तपो तपस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
धारितम् धारय् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i