Original

प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वयि ।न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम् ॥ १६ ॥

Segmented

प्राप्तम् पुत्र-फलम् त्वत्तः प्रीतिः मे विपुला त्वयि न मे मन्युः महा-बाहो गम्यताम् पुत्र माचिरम्

Analysis

Word Lemma Parse
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विपुला विपुल pos=a,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i