Original

रमे चाहं त्वया पुत्र पुरेव गजसाह्वये ।नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना ॥ १५ ॥

Segmented

रमे च अहम् त्वया पुत्र पुरा इव गजसाह्वये नाथेन अनुगतः विद्वन् प्रियेषु परिवर्तिना

Analysis

Word Lemma Parse
रमे रम् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
इव इव pos=i
गजसाह्वये गजसाह्वय pos=n,g=n,c=7,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
प्रियेषु प्रिय pos=a,g=m,c=7,n=p
परिवर्तिना परिवर्तिन् pos=a,g=m,c=3,n=s