Original

अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह ।त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते ॥ १४ ॥

Segmented

अजातशत्रो भद्रम् ते शृणु मे भ्रातृभिः सह त्वद्-प्रसादात् महीपालैः शोको न अस्मान् प्रबाधते

Analysis

Word Lemma Parse
अजातशत्रो अजातशत्रु pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महीपालैः महीपाल pos=n,g=m,c=8,n=s
शोको शोक pos=n,g=m,c=1,n=s
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat