Original

इत्युक्तः कौरवो राजा व्यासेनामितबुद्धिना ।युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत् ॥ १३ ॥

Segmented

इति उक्तवान् कौरवो राजा व्यासेन अमित-बुद्धिना युधिष्ठिरम् अथ आहूय वाग्मी वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कौरवो कौरव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अथ अथ pos=i
आहूय आह्वा pos=vi
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan