Original

एतद्धि नित्यं यत्नेन पदं रक्ष्यं परंतप ।बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ॥ १२ ॥

Segmented

एतत् हि नित्यम् यत्नेन पदम् रक्ष्यम् परंतप बहु-प्रत्यर्थिकम् हि एतत् राज्यम् नाम नराधिप

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
यत्नेन यत्न pos=n,g=m,c=3,n=s
पदम् पद pos=n,g=n,c=1,n=s
रक्ष्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
परंतप परंतप pos=a,g=m,c=8,n=s
बहु बहु pos=a,comp=y
प्रत्यर्थिकम् प्रत्यर्थिक pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
नाम नाम pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s