Original

विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् ।मासः समधिको ह्येषामतीतो वसतां वने ॥ ११ ॥

Segmented

विसर्जय एनम् यातु एष स्व-राज्यम् अनुशासताम् मासः समधिको हि एषाम् अतीतो वसताम् वने

Analysis

Word Lemma Parse
विसर्जय विसर्जय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुशासताम् अनुशास् pos=va,g=m,c=6,n=p,f=part
मासः मास pos=n,g=m,c=1,n=s
समधिको समधिक pos=a,g=m,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अतीतो अती pos=va,g=m,c=1,n=s,f=part
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
वने वन pos=n,g=n,c=7,n=s