Original

युधिष्ठिरस्त्वयं धीमान्भवन्तमनुरुध्यते ।सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ॥ १० ॥

Segmented

युधिष्ठिरः तु अयम् धीमान् भवन्तम् अनुरुध्यते सहितो भ्रातृभिः सर्वैः स दारः स सुहृद्-जनः

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अनुरुध्यते अनुरुध् pos=v,p=3,n=s,l=lat
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
दारः दार pos=n,g=m,c=1,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s