Original

जनमेजय उवाच ।दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुबन्धाञ्जनाधिपः ।धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ॥ १ ॥

Segmented

जनमेजय उवाच दृष्ट्वा पुत्रान् तथा पौत्रान् स अनुबन्धान् जनाधिपः धृतराष्ट्रः किम् अकरोद् राजा च एव युधिष्ठिरः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तथा तथा pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s