Original

ततः सोऽवभृथे राजा मुदितो जनमेजयः ।पितरं स्नापयामास स्वयं सस्नौ च पार्थिवः ॥ ९ ॥

Segmented

ततः सो ऽवभृथे राजा मुदितो जनमेजयः पितरम् स्नापयामास स्वयम् सस्नौ च पार्थिवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽवभृथे अवभृथ pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
स्नापयामास स्नापय् pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
सस्नौ स्ना pos=v,p=3,n=s,l=lit
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s