Original

शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् ।अमात्या ये बभूवुश्च राज्ञस्तांश्च ददर्श ह ॥ ८ ॥

Segmented

शमीकम् च महात्मानम् पुत्रम् तम् च अस्य शृङ्गिणम् अमात्या ये बभूवुः च राज्ञः तान् च ददर्श ह

Analysis

Word Lemma Parse
शमीकम् शमीक pos=n,g=m,c=2,n=s
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शृङ्गिणम् शृङ्गिन् pos=n,g=m,c=2,n=s
अमात्या अमात्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i