Original

ततस्तद्रूपवयसमागतं नृपतिं दिवः ।श्रीमन्तं पितरं राजा ददर्श जनमेजयः ॥ ७ ॥

Segmented

ततस् तद्-रूप-वयसम् आगतम् नृपतिम् दिवः श्रीमन्तम् पितरम् राजा ददर्श जनमेजयः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
रूप रूप pos=n,comp=y
वयसम् वयस् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
नृपतिम् नृपति pos=n,g=m,c=2,n=s
दिवः दिव् pos=n,g=,c=5,n=s
श्रीमन्तम् श्रीमत् pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s