Original

सूत उवाच ।इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् ।प्रसादमकरोद्धीमानानयच्च परिक्षितम् ॥ ६ ॥

Segmented

सूत उवाच इति उक्त-वचने तस्मिन् नृपे व्यासः प्रतापवान् प्रसादम् अकरोद् धीमान् आनयत् च परिक्षितम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचने वचन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
नृपे नृप pos=n,g=m,c=7,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
pos=i
परिक्षितम् परिक्षित् pos=n,g=m,c=2,n=s