Original

प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः ।प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ॥ ५ ॥

Segmented

प्रियम् मे स्यात् कृतार्थः च स्याम् अहम् कृत-निश्चयः प्रसादाद् ऋषि-पुत्रस्य मम कामः समृध्यताम्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
pos=i
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
समृध्यताम् समृध् pos=v,p=3,n=s,l=lot