Original

जनमेजय उवाच ।ममापि वरदो व्यासो दर्शयेत्पितरं यदि ।तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते ॥ ४ ॥

Segmented

जनमेजय उवाच मे अपि वर-दः व्यासो दर्शयेत् पितरम् यदि तद् रूप-वेष-वयसम् श्रद्दध्याम् सर्वम् एव ते

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
पितरम् पितृ pos=n,g=m,c=2,n=s
यदि यदि pos=i
तद् तद् pos=n,g=n,c=2,n=s
रूप रूप pos=n,comp=y
वेष वेष pos=n,comp=y
वयसम् वयस् pos=n,g=m,c=2,n=s
श्रद्दध्याम् श्रद्धा pos=v,p=1,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s