Original

विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् ।धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ॥ ३ ॥

Segmented

विदुरः च महा-प्राज्ञः ययौ सिद्धिम् तपः-बलात् धृतराष्ट्रः समासाद्य व्यासम् च अपि तपस्विनम्

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
व्यासम् व्यास pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s