Original

स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा ।अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च ॥ २ ॥

Segmented

स राजा राज-धर्मान् च ब्रह्म-उपनिषदम् तथा अवाप्तः नर-श्रेष्ठः बुद्धि-निश्चयम् एव च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
तथा तथा pos=i
अवाप्तः अवाप् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i