Original

ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये ।यान्दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रियाः ॥ १६ ॥

Segmented

ये च पक्ष-धराः धर्मे सत्-वृत्त-रुचयः च ये यान् दृष्ट्वा हीयते पापम् तेभ्यः कार्या नमस्क्रियाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
पक्ष पक्ष pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
सत् सत् pos=a,comp=y
वृत्त वृत्त pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
यान् यद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
हीयते हा pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
कार्या कृ pos=va,g=f,c=1,n=p,f=krtya
नमस्क्रियाः नमस्क्रिया pos=n,g=f,c=1,n=p