Original

कथंचित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ।ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ॥ १४ ॥

Segmented

कथंचित् तक्षको मुक्तः सत्य-त्वात् तव पार्थिव ऋषयः पूजिताः सर्वे गतिम् दृष्ट्वा महात्मनः

Analysis

Word Lemma Parse
कथंचित् कथंचिद् pos=i
तक्षको तक्षक pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s