Original

श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन ।सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ॥ १३ ॥

Segmented

श्रुतम् विचित्रम् आख्यानम् त्वया पाण्डव-नन्दन सर्पाः च भस्मसात् नीताः गताः च पदवीम् पितुः

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
विचित्रम् विचित्र pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
सर्पाः सर्प pos=n,g=m,c=1,n=p
pos=i
भस्मसात् भस्मसात् pos=i
नीताः नी pos=va,g=m,c=1,n=p,f=part
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
पदवीम् पदवी pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s