Original

आस्तीक उवाच ।ऋषिर्द्वैपायनो यत्र पुराणस्तपसो निधिः ।यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ॥ १२ ॥

Segmented

आस्तीक उवाच ऋषिः द्वैपायनो यत्र पुराणः तपसः निधिः यज्ञे कुरु-कुल-श्रेष्ठ तस्य लोकौ उभौ जितौ

Analysis

Word Lemma Parse
आस्तीक आस्तीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषिः ऋषि pos=n,g=m,c=1,n=s
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
पुराणः पुराण pos=a,g=m,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
निधिः निधि pos=n,g=m,c=1,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोकौ लोक pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
जितौ जि pos=va,g=m,c=1,n=d,f=part