Original

स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमब्रवीत् ।यायावरकुलोत्पन्नं जरत्कारुसुतं तदा ॥ १० ॥

Segmented

स्नात्वा च भरत-श्रेष्ठः सो ऽऽस्तीकम् इदम् अब्रवीत् यायावर-कुल-उत्पन्नम् जरत्कारु-सुतम् तदा

Analysis

Word Lemma Parse
स्नात्वा स्ना pos=vi
pos=i
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽऽस्तीकम् आस्तीक pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यायावर यायावर pos=n,comp=y
कुल कुल pos=n,comp=y
उत्पन्नम् उत्पद् pos=va,g=m,c=2,n=s,f=part
जरत्कारु जरत्कारु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
तदा तदा pos=i