Original

वैशंपायन उवाच ।अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलब्धवान् ।ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ॥ १ ॥

Segmented

वैशंपायन उवाच अ दृष्ट्वा तु नृपः पुत्रान् दर्शनम् प्रतिलब्धवान् ऋषि-प्रसादात् पुत्राणाम् स्वरूपाणाम् कुरु-उद्वह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
दृष्ट्वा दृश् pos=vi
तु तु pos=i
नृपः नृप pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
प्रतिलब्धवान् प्रतिलभ् pos=va,g=m,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
स्वरूपाणाम् स्वरूप pos=n,g=n,c=6,n=p
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s