Original

नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः ।भवन्ति ते तथा नित्याः पृथग्भावं विजानताम् ॥ ९ ॥

Segmented

नाना भावाः तथा एक-त्वम् शरीरम् प्राप्य संहताः भवन्ति ते तथा नित्याः पृथग्भावम् विजानताम्

Analysis

Word Lemma Parse
नाना नाना pos=i
भावाः भाव pos=n,g=m,c=1,n=p
तथा तथा pos=i
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
संहताः संहन् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
नित्याः नित्य pos=a,g=m,c=1,n=p
पृथग्भावम् पृथग्भाव pos=n,g=m,c=2,n=s
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part