Original

यावन्न क्षीयते कर्म तावदस्य स्वरूपता ।संक्षीणकर्मा पुरुषो रूपान्यत्वं नियच्छति ॥ ८ ॥

Segmented

यावत् न क्षीयते कर्म तावद् अस्य स्वरूप-ता संक्षि-कर्मा पुरुषो रूप-अन्य-त्वम् नियच्छति

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
क्षीयते क्षि pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
तावद् तावत् pos=a,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
स्वरूप स्वरूप pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
संक्षि संक्षि pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
रूप रूप pos=n,comp=y
अन्य अन्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat