Original

अविनाशी तथा नित्यं क्षेत्रज्ञ इति निश्चयः ।भूतानामात्मभावो यो ध्रुवोऽसौ संविजानताम् ॥ ७ ॥

Segmented

अविनाशी तथा नित्यम् क्षेत्रज्ञ इति निश्चयः भूतानाम् आत्म-भावः यो ध्रुवो ऽसौ संविजानताम्

Analysis

Word Lemma Parse
अविनाशी अविनाशिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
नित्यम् नित्यम् pos=i
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
आत्म आत्मन् pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
संविजानताम् संविज्ञा pos=va,g=m,c=6,n=p,f=part